+91 8627938398
पूर्वम्
पश्चात्

Sanskrit Works

अभिव्यक्तिः, संस्कृत ब्लाग, ट्युटोरियल्स, जाह्नवी, उद्बोधन, रिसोर्सपोर्टल, वेबिनार, संस्कृतान्तर्वीक्षा, व्यावाहारिकं संस्कृतम्, शास्त्रदीपिका, विश्वम् view in Detail...

Vision

संस्कृत-गीतानि, संस्कृत-नाटकानि, संस्कृत-साहित्यं, चर्चा:,संस्कृत-लेखनं, पठनं, तथा च यद् यद् वयं चिन्तयितुं शक्नुम: तत् तद् अत्र मिलित्वा कर्तुं शक्येत इति एव अस्माकं दृष्टि: अस्ति। Read in detail...

Mission

वयं भारतीया: संस्कृत-मातु: दिव्येन पयसा पुन: पुष्टा: भारतं परम-वैभवं प्रापयन्त: विश्व-कल्याणं साधयिष्याम:। view more...
Jahnavi Sanskrit E-Journal प्रतिस्पन्दः -- अद्यतनयुगे संस्कृतप्रसाराय प्रचाराय च कञ्चन नवीन पन्थानम् आश्रयन्ति संस्कृतविद्वांसः। तं वयं सुतराम् अभिनन्दामः.....। संस्कृतक्षेत्रेऽपि उपयोगमानीयमानोऽयं पन्थाः सर्वेषां हिताय स्यात् इति नात्र कश्चन संदेहः। जाह्नव्याः प्रकाशनम् एतद्दिशायां सर्वथा अभनन्दनार्हम् इति। नापेक्ष्यते बहु वचः। ..... प्रो० सत्यव्रत शास्त्री, ज्ञानपीठ-पद्मश्री-राष्ट्रपतिसम्मानपुरस्कृतः, महामहोपाध्यायः, विद्यावाचस्पतिः, विद्यामार्तण्डः || इयं जाह्नवी नाम ज्ञानगङ्गा त्रिपथगा इव संस्कृताभिमानिनां कर्णेषु प्रवहतु । संस्कृतं गङ्गेति प्रत्यक्षमुपायनद्वयं देवलोकात् भूमेः कृते । उभयमपि भुक्तिमुक्तिदं पापनाशकम् । संस्कृतशब्दानां अर्थानाञ्च संबन्धः औत्सर्गिकः । गङ्गायां पापनाशकत्वशक्तिरपि औत्सर्गिकी । अन्यनदीनां मध्ये गङ्गायाः स्थानं यथा तथैव अन्यभाषाणां मध्ये संस्कृतस्य च । सोऽयं सन्देशः विश्वगुरुश्रीमध्वाचार्याणाम् अङ्गुलिद्वयसन्देश इवाऽऽभाति । अस्तु अन्यत् सर्वमप्रत्यक्षम् । प्रत्यक्षं गङ्गाद्वयं स्वीकुर्मः । बिहारतः प्रवहमाणे अस्मिन् गङ्गाद्वये सर्वे संस्कृतज्ञाः विहरन्तु । जाह्नवी जगद्व्यापिनी भूयात् ।....श्रीश्रीसुगुणेन्द्रतीर्थश्रीपादाः, उडुपि श्रीपुत्तिगे मठम्, जगद्गुरु-श्रीमध्वाचार्य-मूलमहासंस्थानम्, उडुपि, कर्णाटकम् वर्तमानप्रौद्योगिकयुगे संस्कृतवाङ्मयस्य प्रसारार्थं जाह्नवीति अन्तर्जालशोधपत्रिकायाः महत्प्रभावो वर्तते......। संस्कृत वार्ताः, दूरदर्शन दिल्ली, 10 फरवरी, 2011, 06:55 प्रातः|

One Time ACTIVATION Form
यह प्रपत्र एक बार ही भरें




यदि कोई समस्या है तो contact@sarasvatniketanam.org पर सम्पर्क करें।