Testimonials




  • Prof. Asanga Tilakarathne, Former Senior Chair of Pali and Buddhist Studies, University of Colombo, Sri Lanka.





  • Prof. Sukhbir Singh, Dean, School of Buddhist Studies, Philosophy, and Comparative Religions, Nalanda University, Bihar.





  • Prof. Himanshu R Pota, Professor, Electrical Engineering, The University of New South Wales, Australia






  • Prof. Suryamani Rath HOD, Sahitya, Shree Sadashiva Campus of Central Sanskrit University, Puri,Odisha India.




  • Dr. Jay Prakash Narayan Associate Prof., Jamiya Miliya Islamia Central University, New Delhi.





  • Prof. Harekrishna Mahapatr Director, Vedavyas Campus,Central Sanskrit University, Himachal Pradesh, India.





  • Prof. Choudury Upender Rao Chairperson (ex.), SCSS, JNU, New Delhi



  • Prof. Fakir Mohan Panda Director, Central Sanskrit University, Puri,Odisha India.





  • Dr. A. C. Gaur Director (I/C), Vedavyas Campus,Central Sanskrit University, Himachal Pradesh, India.

  • REGARDING JAHNAVI SANSKRIT E-JOURNAL

    अद्यतनयुगे संस्कृतप्रसाराय प्रचाराय च कञ्चन नवीन पन्थानम् आश्रयन्ति संस्कृतविद्वांसः। तं वयं सुतराम् अभिनन्दामः.....। संस्कृतक्षेत्रेऽपि उपयोगमानीयमानोऽयं पन्थाः सर्वेषां हिताय स्यात् इति नात्र कश्चन संदेहः। जाह्नव्याः प्रकाशनम् एतद्दिशायां सर्वथा अभनन्दनार्हम् इति। नापेक्ष्यते बहु वचः। --- ज्ञानपीठ-पद्मश्री-राष्ट्रपतिसम्मानपुरस्कृतः, महामहोपाध्यायः, विद्यावाचस्पतिः, विद्यामार्तण्डः, प्रो० सत्यव्रत शास्त्री

    प्रो० सत्यव्रत शास्त्री ज्ञानपीठ-पद्मश्री-राष्ट्रपतिसम्मानपुरस्कृत


    इयं जाह्नवी नाम ज्ञानगङ्गा त्रिपथगा इव संस्कृताभिमानिनां कर्णेषु प्रवहतु । संस्कृतं गङ्गेति प्रत्यक्षमुपायनद्वयं देवलोकात् भूमेः कृते । उभयमपि भुक्तिमुक्तिदं पापनाशकम् । संस्कृतशब्दानां अर्थानाञ्च संबन्धः औत्सर्गिकः । गङ्गायां पापनाशकत्वशक्तिरपि औत्सर्गिकी । अन्यनदीनां मध्ये गङ्गायाः स्थानं यथा तथैव अन्यभाषाणां मध्ये संस्कृतस्य च । सोऽयं सन्देशः विश्वगुरुश्रीमध्वाचार्याणाम् अङ्गुलिद्वयसन्देश इवाऽऽभाति । अस्तु अन्यत् सर्वमप्रत्यक्षम् । प्रत्यक्षं गङ्गाद्वयं स्वीकुर्मः । बिहारतः प्रवहमाणे अस्मिन् गङ्गाद्वये सर्वे संस्कृतज्ञाः विहरन्तु । जाह्नवी जगद्व्यापिनी भूयात् ।--- श्रीश्रीसुगुणेन्द्रतीर्थश्रीपादाः, उडुपि श्रीपुत्तिगे मठम्, जगद्गुरु-श्रीमध्वाचार्य-मूलमहासंस्थानम्, उडुपि, कर्णाटकम्

    On behalf of all Sanskrit lovers in Australia I convey my best wishes on the launch of an important Sanskrit publication – Jahnavi… My expectations from this journal are great and I feel confident that young India will meet these expectations and more.--- Prof. Himanshu Pota, Professor, Australia


    Top