पञ्चाशदेकपञ्चाशत्-संयक्ताङ्के भवतां समेषां मङ्गलाभिनन्दनम्।

Issue-50-51, Year-12, Vol-I

  • मुख्यसम्पादकः विद्यावाचस्पति-डा.सदानन्दझाः ।
  • सम्पादकाः विद्वान् सुमन् आचार्यः, डा. बिपिनकुमारझा, डा. सुनील के एस्, डा. दीपिका दीक्षितश्च।
  • विशिष्टपुनर्वीक्षकाः प्रो. पीयूषकान्तदीक्षितः,डा. मधकेश्वरभट्टः, डा. देवानन्दशुक्लः, डा. गणेश टी. पण्डितः
  • प्रकाशकः सारस्वतनिकेतनम्
  • लोकार्पणकर्ता प्रो. शशिनाथझा, माननीयः कुलपतिः, कामेश्वरसिंहदरभङ्गाविद्यालयः, बिहारः
  • लोकार्पणप्रतिनिधिः डा. प्रदीपकुमारझाः तथा रामसेवकझाः
  • लोकार्पणस्थलम् जगदीशनारायण-ब्रह्मचर्य-आदर्शसंस्कृतमहाविद्यालयः, लगमा, बिहारः
  • तकनीकिप्रवन्धनसहायकः रित्ज़ वेब होस्टिंग, बंगलोर


    मुख्यसम्पादकीयम्
    प्रकाशकीयम्

    1 महाभारतोक्त-शतायुर्जीवनविधानस्य प्रासङ्गिकता -- डा. टी.महेन्द्रः
    2 भारतीयज्ञानप्रणाली अनुसन्धानञ्च -- डा. गणेश ति. पण्डितः
    3 An Analysis of Mīmāṁsā Darśana (with Reference to Rights and Deprivation of Śūdras) -- Prof. Dr. Kaushalya
    4 श्रीमहेशचन्द्रन्यायरत्न-जीवानन्दविद्यासागरटीकयोः तुलनात्मकसमीक्षणम् (काव्यप्रकाशस्य अष्टमोल्लासान्तर्गते काव्यगुणसन्दर्भे)-- लोकनाथदासः
    5 अनुभवामृतग्रन्थे दृष्टाः दृष्टान्तः- कृष्णप्रसादः के एन्
    6 व्यवहारदर्शने दैविकी प्रमाणम् - Dr. Priti Pareswari Mohanty
    7 प्राचीनशास्त्रेषु वनौषधीनां प्रयोगः - डाँ विभूति लोचन शर्मा
    8 नई शिक्षा नीति 2020 : बहुप्रविष्टि एवं निकास की आवश्यकता एवं संभावित चुनौतियां - रूबी शर्मा
    9 वैदिक स्थापत्य-शिल्प गृहनिर्माण के संदर्भ में - डॉ ज्योत्स्ना द्विवेदी
    10 Impact of Vedic Sanskrit on the Russian Language - Dr Braj Mohan Dharmendra Kumar Mishra
    11 The Indian Education System as Depicted in the Someśwara’s Mānasollāsa - Laxman Majhi
    12 Kadalī (Musa paradisiaca) and its scientific significance -- Dr Ishwara Prasad A
    13 Love and Longing in Meghaduta: Exploring Kalidasa's Classic Sanskrit Poetry- Sri Samuel Debbarma
    14 परिणाम-आधारित शिक्षा का प्रभाव -- डा. विनोद कुमार जैन
    15 पिण्डपितृयज्ञस्य समीक्षात्मकमध्ययनम् -- नयनमणिरायः
    16 Concept of Purushartha in Mānava-dharma Sāstra -- ममि महान्त
    17 भारतीय परम्परा में गौशाला प्रबन्धन - Dr. Vivek Sharma
    18 ज्योतिषशास्त्रे स्त्रीजातकस्य दुर्योगानां विवेचनम् -- डा. वेदप्रकाशपाण्डेयः
    19 पारस्कर गृह्यसूत्र के भाष्यों में वर्णित अभिचार कर्म -- डॉ.दीप्ति सिंह
    20 भारतीयसंस्कृतोपासकानामृग्वैदिककवीनां काव्यसंस्कृतिः -- डॉ. प्रीतमसिंहः
    21 मीमांसापरिभाषा में वर्णित ब्राह्मण-वाक्यों का विश्लेषण डॉ० अरविन्द कुमार
    22 वास्तुकर्मणि भूमिचयनस्य महत्वम् रिपुदमन पण्डित
    23 विवाहमेलापकविचारः Anshul kumar Dubey
    24 वेदों में राम एक विश्लेषणात्मक अध्ययन डॉ० मधु
    25 वैदिक परम्परा में यज्ञ व पर्यावरण डॉ. गायत्री गिरीश मिश्रा
    26 व्याकरणदर्शन वाक्यपदीय के परिप्रेक्ष्य में शब्दतत्त्व–मीमांसा -- डा̆० सविता देवी
    27 शक्तिनिरूपणे सरलाकारस्य भूमिका -- डा̆० योगानन्द झा:
    28 प्राचीनशास्त्रेषु वनौषधीनां प्रयोगः एकमवलोकनम् -- डाँ विभूति लोचन शर्मा
    29 The Concept of the Puruṣārthas and its Importance: Comprehension from the Perspective of the Śāntiparva of the Mahābhārata -- Dr. Dhrubajit Sarma
    30 स्त्रीवाद साहित्यं सांस्कृतिक परिवर्तनञ्च -- डा. मल्लिकार्जुनः
    31 न्याय-मीमांसा-वैयाकरणानां शक्तिस्वरूपविचारः -- डा.प्रमोदकुमारशुक्लः
    32 ज्योतिषशास्त्रदृष्टया मानवजीवने स्वरशास्त्रस्योपादेयता -- डा. बृजमोहन:
    33 आधुनिक संस्कृत साहित्य का सांस्कृतिक परिदृश्य - डॉ. हेमलता रानी
    34 ‘मक्किभट्टः’ कश्चन अपूर्वः व्याख्याकारः -- चन्द्रकृष्णभट्टः
    35 वैदिकानुष्ठानविधीनां समाजशास्त्रीयावलोकनम् -- डॉ.सन्नीकुमारः ‘शाण्डिल्यः’
    36 शास्त्रीय कर्तव्य-कर्म विधान के मार्ग में योग की उपयोगिता -- डॉ॰ पवित्रा देवी
    37 A Meditation Technique Based on Vedic Principles For Self-Awareness, Growth and Introspection -- Neeraj1 Dr. Ajay pal2*
    38 दृश्यकाव्येषु नान्दीपाठः- डा निशा
    39 ‘वसुधैव-कुटुम्बकम्’आलक्ष्य वैदिकवाङ्मये राष्ट्रतत्त्वस्य- डॉ. श्रुतिकान्त पाण्डेयः
    40 एड्सस्य (AIDS) आयुर्वेदिय: दृष्टिकोणः सौ. मृदुला चौधरी & प्रो. डॉ. महेशकुमार निळकंठ चौधरी

    41 संस्कृतिः संस्कृताश्रिता-- डॉ. रविदत्तशर्मा
    42 A Discourse on Tatsama in the view of Ccomposite Culture in India -- Dr. Bipin Kumar Jha & Dr. Deepika Dixit
    43 भारतीय-वैज्ञानिक-परंपरेतिहासः Shaweta Panwar
    44 ज्योतिषशास्त्रे आजीविकाविचारः -- डा. ज्ञानेश्वरशर्मा
    45 गणेशगीता और श्रीमद्भगवद्गीता का तुलनात्मक अध्ययन- Jani Vandana Yagnaprakash
    46 योगदर्शन में चित्तवृत्ति निरूपण -- डा रेखा मल्ल
    47 किं मानवजीवनम्?--डा. छोटीबाई मीणा
    48 पुराणस्य दशलक्षणानि --निकुंज जयदेव भाई त्रिवेदी
    49 परिणयः, परिणयविधेः उपादेयता च --शास्त्री चेतन मुकुटभाई
    50 आरण्यकग्रन्थपरिशीलनम् --आचार्य बालकृष्ण दवे












    This web site is sponsored, designed, maintained & developed by: Bipin Kumar Jha.