सप्तचत्वारिंश-अष्टचत्वारिंशसंयुक्ताङ्के भवतां समेषां मङ्गलाभिनन्दनम्।

Issue-47&48, Year-12, Vol-II

  • मुख्यसम्पादकः विद्यावाचस्पति डॉ सदानन्दझाः
  • सम्पादकः डा. सुमन के. एस्, डा. बिपिनकुमारझाः
  • पुनर्वीक्षकाः डा. प्रीतीवर्मा, डा. दीपिकादीक्षितः, श्रीबिन्दकुमारः
  • विशिष्टपुनर्वीक्षकः प्रो. पीयूषकान्तदीक्षितः, प्रो. राणापुरुषोत्तमकुमारसिंहः
  • प्रकाशनम् सारस्वत-निकेतनम्
  • लोकार्पणकर्ता माननीयः श्रीमान् गोविन्द सिंह ठाकुरमहोदयः, शिक्षा, भाषा, कला एवं संस्कृतिमन्त्री, हिमाचलप्रदेशः
  • लोकार्पणतिथिः 09.08.2022, 8:00 PM
  • लोकार्पणप्रतिनिधिः श्रीरिपुदमनपण्डितः
  • तकनीकिप्रबन्धनसहायकः श्रीमनीषकुमारमिश्रः, रित्ज़ वेब होस्टिंग, बंगलोर

    Spinning arrow Spinning arrow




    मुख्यसम्पादकीयम् डॉ. सदानन्द झाः

    प्रकाशकीयम् डॉ. बिपिनकुमारझाः

    1 आलयविज्ञान’ का विवेचन- बौद्ध धर्म के सन्दर्भ में डॉ. सोनल सिंह

    2 सिद्धान्तकौमुद्याः रत्नार्णवटीकायाः समीक्षात्मकः परिचयः राजेशचन्द्रः पोखरियाः

    3 पुराणकाले नारीणां पाणिग्रहणसंस्कारः डॉ. दीपिका दीक्षितः

    4 Study Of Palāśa Plant on Indian Perspective Dr Ishwara Prasad A

    5 भारतीयज्ञानपरम्परायां शिक्षाशास्त्री व्यासः डॉ. सुशान्तहोता

    6 पुराणेषु सर्गः गौरी पि

    7 साहित्यशास्त्रदिशा काशिकापठितोदाहरणानां पर्यालोचनम् डाँ. धर्मेन्द्रदासः

    8 स्त्रीशक्तिभि: धर्मप्पोषणम् कपिल: जानी

    9 महर्षि दयानन्द की शिक्षा पद्धति का व्यावहारिक पक्ष : एक दृष्टि अनामिका

    10 भारतीय संस्कृतिनिष्ठ मानवमूल्यः कल आज और कल डॉ. गीता शुक्ला

    11 A light on Ṣaṭkarma according to Haṭha Yogic texts Atanu Bandyopadhyay

    12 शब्‍दशास्‍त्रवतां वृत्ति‍स्वरूपविचार: लोकेशकुमार:

    13 लक्ष्मीस्वयंवरसमवकारे रसविमर्शः रबिन्द्रनाथबारः